Declension table of uttejita

Deva

MasculineSingularDualPlural
Nominativeuttejitaḥ uttejitau uttejitāḥ
Vocativeuttejita uttejitau uttejitāḥ
Accusativeuttejitam uttejitau uttejitān
Instrumentaluttejitena uttejitābhyām uttejitaiḥ uttejitebhiḥ
Dativeuttejitāya uttejitābhyām uttejitebhyaḥ
Ablativeuttejitāt uttejitābhyām uttejitebhyaḥ
Genitiveuttejitasya uttejitayoḥ uttejitānām
Locativeuttejite uttejitayoḥ uttejiteṣu

Compound uttejita -

Adverb -uttejitam -uttejitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria