Declension table of uttejana

Deva

NeuterSingularDualPlural
Nominativeuttejanam uttejane uttejanāni
Vocativeuttejana uttejane uttejanāni
Accusativeuttejanam uttejane uttejanāni
Instrumentaluttejanena uttejanābhyām uttejanaiḥ
Dativeuttejanāya uttejanābhyām uttejanebhyaḥ
Ablativeuttejanāt uttejanābhyām uttejanebhyaḥ
Genitiveuttejanasya uttejanayoḥ uttejanānām
Locativeuttejane uttejanayoḥ uttejaneṣu

Compound uttejana -

Adverb -uttejanam -uttejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria