सुबन्तावली ?उत्तरोत्तरिणी

Roma

स्त्रीएकद्विबहु
प्रथमाउत्तरोत्तरिणी उत्तरोत्तरिण्यौ उत्तरोत्तरिण्यः
सम्बोधनम्उत्तरोत्तरिणि उत्तरोत्तरिण्यौ उत्तरोत्तरिण्यः
द्वितीयाउत्तरोत्तरिणीम् उत्तरोत्तरिण्यौ उत्तरोत्तरिणीः
तृतीयाउत्तरोत्तरिण्या उत्तरोत्तरिणीभ्याम् उत्तरोत्तरिणीभिः
चतुर्थीउत्तरोत्तरिण्यै उत्तरोत्तरिणीभ्याम् उत्तरोत्तरिणीभ्यः
पञ्चमीउत्तरोत्तरिण्याः उत्तरोत्तरिणीभ्याम् उत्तरोत्तरिणीभ्यः
षष्ठीउत्तरोत्तरिण्याः उत्तरोत्तरिण्योः उत्तरोत्तरिणीनाम्
सप्तमीउत्तरोत्तरिण्याम् उत्तरोत्तरिण्योः उत्तरोत्तरिणीषु

समास उत्तरोत्तरिणि उत्तरोत्तरिणी

अव्यय ॰उत्तरोत्तरिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria