Declension table of ?uttarottariṇī

Deva

FeminineSingularDualPlural
Nominativeuttarottariṇī uttarottariṇyau uttarottariṇyaḥ
Vocativeuttarottariṇi uttarottariṇyau uttarottariṇyaḥ
Accusativeuttarottariṇīm uttarottariṇyau uttarottariṇīḥ
Instrumentaluttarottariṇyā uttarottariṇībhyām uttarottariṇībhiḥ
Dativeuttarottariṇyai uttarottariṇībhyām uttarottariṇībhyaḥ
Ablativeuttarottariṇyāḥ uttarottariṇībhyām uttarottariṇībhyaḥ
Genitiveuttarottariṇyāḥ uttarottariṇyoḥ uttarottariṇīnām
Locativeuttarottariṇyām uttarottariṇyoḥ uttarottariṇīṣu

Compound uttarottariṇi - uttarottariṇī -

Adverb -uttarottariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria