Declension table of uttarottara

Deva

NeuterSingularDualPlural
Nominativeuttarottaram uttarottare uttarottarāṇi
Vocativeuttarottara uttarottare uttarottarāṇi
Accusativeuttarottaram uttarottare uttarottarāṇi
Instrumentaluttarottareṇa uttarottarābhyām uttarottaraiḥ
Dativeuttarottarāya uttarottarābhyām uttarottarebhyaḥ
Ablativeuttarottarāt uttarottarābhyām uttarottarebhyaḥ
Genitiveuttarottarasya uttarottarayoḥ uttarottarāṇām
Locativeuttarottare uttarottarayoḥ uttarottareṣu

Compound uttarottara -

Adverb -uttarottaram -uttarottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria