Declension table of uttarottara

Deva

MasculineSingularDualPlural
Nominativeuttarottaraḥ uttarottarau uttarottarāḥ
Vocativeuttarottara uttarottarau uttarottarāḥ
Accusativeuttarottaram uttarottarau uttarottarān
Instrumentaluttarottareṇa uttarottarābhyām uttarottaraiḥ uttarottarebhiḥ
Dativeuttarottarāya uttarottarābhyām uttarottarebhyaḥ
Ablativeuttarottarāt uttarottarābhyām uttarottarebhyaḥ
Genitiveuttarottarasya uttarottarayoḥ uttarottarāṇām
Locativeuttarottare uttarottarayoḥ uttarottareṣu

Compound uttarottara -

Adverb -uttarottaram -uttarottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria