Declension table of uttaratantra

Deva

NeuterSingularDualPlural
Nominativeuttaratantram uttaratantre uttaratantrāṇi
Vocativeuttaratantra uttaratantre uttaratantrāṇi
Accusativeuttaratantram uttaratantre uttaratantrāṇi
Instrumentaluttaratantreṇa uttaratantrābhyām uttaratantraiḥ
Dativeuttaratantrāya uttaratantrābhyām uttaratantrebhyaḥ
Ablativeuttaratantrāt uttaratantrābhyām uttaratantrebhyaḥ
Genitiveuttaratantrasya uttaratantrayoḥ uttaratantrāṇām
Locativeuttaratantre uttaratantrayoḥ uttaratantreṣu

Compound uttaratantra -

Adverb -uttaratantram -uttaratantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria