Declension table of ?uttarasañjñita

Deva

MasculineSingularDualPlural
Nominativeuttarasañjñitaḥ uttarasañjñitau uttarasañjñitāḥ
Vocativeuttarasañjñita uttarasañjñitau uttarasañjñitāḥ
Accusativeuttarasañjñitam uttarasañjñitau uttarasañjñitān
Instrumentaluttarasañjñitena uttarasañjñitābhyām uttarasañjñitaiḥ uttarasañjñitebhiḥ
Dativeuttarasañjñitāya uttarasañjñitābhyām uttarasañjñitebhyaḥ
Ablativeuttarasañjñitāt uttarasañjñitābhyām uttarasañjñitebhyaḥ
Genitiveuttarasañjñitasya uttarasañjñitayoḥ uttarasañjñitānām
Locativeuttarasañjñite uttarasañjñitayoḥ uttarasañjñiteṣu

Compound uttarasañjñita -

Adverb -uttarasañjñitam -uttarasañjñitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria