सुबन्तावली ?उत्तरसञ्ज्ञित

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरसञ्ज्ञितः उत्तरसञ्ज्ञितौ उत्तरसञ्ज्ञिताः
सम्बोधनम्उत्तरसञ्ज्ञित उत्तरसञ्ज्ञितौ उत्तरसञ्ज्ञिताः
द्वितीयाउत्तरसञ्ज्ञितम् उत्तरसञ्ज्ञितौ उत्तरसञ्ज्ञितान्
तृतीयाउत्तरसञ्ज्ञितेन उत्तरसञ्ज्ञिताभ्याम् उत्तरसञ्ज्ञितैः उत्तरसञ्ज्ञितेभिः
चतुर्थीउत्तरसञ्ज्ञिताय उत्तरसञ्ज्ञिताभ्याम् उत्तरसञ्ज्ञितेभ्यः
पञ्चमीउत्तरसञ्ज्ञितात् उत्तरसञ्ज्ञिताभ्याम् उत्तरसञ्ज्ञितेभ्यः
षष्ठीउत्तरसञ्ज्ञितस्य उत्तरसञ्ज्ञितयोः उत्तरसञ्ज्ञितानाम्
सप्तमीउत्तरसञ्ज्ञिते उत्तरसञ्ज्ञितयोः उत्तरसञ्ज्ञितेषु

समास उत्तरसञ्ज्ञित

अव्यय ॰उत्तरसञ्ज्ञितम् ॰उत्तरसञ्ज्ञितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria