Declension table of uttararāmacarita

Deva

NeuterSingularDualPlural
Nominativeuttararāmacaritam uttararāmacarite uttararāmacaritāni
Vocativeuttararāmacarita uttararāmacarite uttararāmacaritāni
Accusativeuttararāmacaritam uttararāmacarite uttararāmacaritāni
Instrumentaluttararāmacaritena uttararāmacaritābhyām uttararāmacaritaiḥ
Dativeuttararāmacaritāya uttararāmacaritābhyām uttararāmacaritebhyaḥ
Ablativeuttararāmacaritāt uttararāmacaritābhyām uttararāmacaritebhyaḥ
Genitiveuttararāmacaritasya uttararāmacaritayoḥ uttararāmacaritānām
Locativeuttararāmacarite uttararāmacaritayoḥ uttararāmacariteṣu

Compound uttararāmacarita -

Adverb -uttararāmacaritam -uttararāmacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria