Declension table of uttarapraśna

Deva

MasculineSingularDualPlural
Nominativeuttarapraśnaḥ uttarapraśnau uttarapraśnāḥ
Vocativeuttarapraśna uttarapraśnau uttarapraśnāḥ
Accusativeuttarapraśnam uttarapraśnau uttarapraśnān
Instrumentaluttarapraśnena uttarapraśnābhyām uttarapraśnaiḥ uttarapraśnebhiḥ
Dativeuttarapraśnāya uttarapraśnābhyām uttarapraśnebhyaḥ
Ablativeuttarapraśnāt uttarapraśnābhyām uttarapraśnebhyaḥ
Genitiveuttarapraśnasya uttarapraśnayoḥ uttarapraśnānām
Locativeuttarapraśne uttarapraśnayoḥ uttarapraśneṣu

Compound uttarapraśna -

Adverb -uttarapraśnam -uttarapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria