Declension table of ?uttarapracchada

Deva

MasculineSingularDualPlural
Nominativeuttarapracchadaḥ uttarapracchadau uttarapracchadāḥ
Vocativeuttarapracchada uttarapracchadau uttarapracchadāḥ
Accusativeuttarapracchadam uttarapracchadau uttarapracchadān
Instrumentaluttarapracchadena uttarapracchadābhyām uttarapracchadaiḥ uttarapracchadebhiḥ
Dativeuttarapracchadāya uttarapracchadābhyām uttarapracchadebhyaḥ
Ablativeuttarapracchadāt uttarapracchadābhyām uttarapracchadebhyaḥ
Genitiveuttarapracchadasya uttarapracchadayoḥ uttarapracchadānām
Locativeuttarapracchade uttarapracchadayoḥ uttarapracchadeṣu

Compound uttarapracchada -

Adverb -uttarapracchadam -uttarapracchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria