सुबन्तावली ?उत्तरप्रच्छद

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरप्रच्छदः उत्तरप्रच्छदौ उत्तरप्रच्छदाः
सम्बोधनम्उत्तरप्रच्छद उत्तरप्रच्छदौ उत्तरप्रच्छदाः
द्वितीयाउत्तरप्रच्छदम् उत्तरप्रच्छदौ उत्तरप्रच्छदान्
तृतीयाउत्तरप्रच्छदेन उत्तरप्रच्छदाभ्याम् उत्तरप्रच्छदैः उत्तरप्रच्छदेभिः
चतुर्थीउत्तरप्रच्छदाय उत्तरप्रच्छदाभ्याम् उत्तरप्रच्छदेभ्यः
पञ्चमीउत्तरप्रच्छदात् उत्तरप्रच्छदाभ्याम् उत्तरप्रच्छदेभ्यः
षष्ठीउत्तरप्रच्छदस्य उत्तरप्रच्छदयोः उत्तरप्रच्छदानाम्
सप्तमीउत्तरप्रच्छदे उत्तरप्रच्छदयोः उत्तरप्रच्छदेषु

समास उत्तरप्रच्छद

अव्यय ॰उत्तरप्रच्छदम् ॰उत्तरप्रच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria