Declension table of uttaraphalgunī

Deva

FeminineSingularDualPlural
Nominativeuttaraphalgunī uttaraphalgunyau uttaraphalgunyaḥ
Vocativeuttaraphalguni uttaraphalgunyau uttaraphalgunyaḥ
Accusativeuttaraphalgunīm uttaraphalgunyau uttaraphalgunīḥ
Instrumentaluttaraphalgunyā uttaraphalgunībhyām uttaraphalgunībhiḥ
Dativeuttaraphalgunyai uttaraphalgunībhyām uttaraphalgunībhyaḥ
Ablativeuttaraphalgunyāḥ uttaraphalgunībhyām uttaraphalgunībhyaḥ
Genitiveuttaraphalgunyāḥ uttaraphalgunyoḥ uttaraphalgunīnām
Locativeuttaraphalgunyām uttaraphalgunyoḥ uttaraphalgunīṣu

Compound uttaraphalguni - uttaraphalgunī -

Adverb -uttaraphalguni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria