Declension table of ?uttaraphālgunī

Deva

FeminineSingularDualPlural
Nominativeuttaraphālgunī uttaraphālgunyau uttaraphālgunyaḥ
Vocativeuttaraphālguni uttaraphālgunyau uttaraphālgunyaḥ
Accusativeuttaraphālgunīm uttaraphālgunyau uttaraphālgunīḥ
Instrumentaluttaraphālgunyā uttaraphālgunībhyām uttaraphālgunībhiḥ
Dativeuttaraphālgunyai uttaraphālgunībhyām uttaraphālgunībhyaḥ
Ablativeuttaraphālgunyāḥ uttaraphālgunībhyām uttaraphālgunībhyaḥ
Genitiveuttaraphālgunyāḥ uttaraphālgunyoḥ uttaraphālgunīnām
Locativeuttaraphālgunyām uttaraphālgunyoḥ uttaraphālgunīṣu

Compound uttaraphālguni - uttaraphālgunī -

Adverb -uttaraphālguni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria