सुबन्तावली ?उत्तरफाल्गुनी

Roma

स्त्रीएकद्विबहु
प्रथमाउत्तरफाल्गुनी उत्तरफाल्गुन्यौ उत्तरफाल्गुन्यः
सम्बोधनम्उत्तरफाल्गुनि उत्तरफाल्गुन्यौ उत्तरफाल्गुन्यः
द्वितीयाउत्तरफाल्गुनीम् उत्तरफाल्गुन्यौ उत्तरफाल्गुनीः
तृतीयाउत्तरफाल्गुन्या उत्तरफाल्गुनीभ्याम् उत्तरफाल्गुनीभिः
चतुर्थीउत्तरफाल्गुन्यै उत्तरफाल्गुनीभ्याम् उत्तरफाल्गुनीभ्यः
पञ्चमीउत्तरफाल्गुन्याः उत्तरफाल्गुनीभ्याम् उत्तरफाल्गुनीभ्यः
षष्ठीउत्तरफाल्गुन्याः उत्तरफाल्गुन्योः उत्तरफाल्गुनीनाम्
सप्तमीउत्तरफाल्गुन्याम् उत्तरफाल्गुन्योः उत्तरफाल्गुनीषु

समास उत्तरफाल्गुनि उत्तरफाल्गुनी

अव्यय ॰उत्तरफाल्गुनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria