Declension table of uttarapauṇḍra

Deva

MasculineSingularDualPlural
Nominativeuttarapauṇḍraḥ uttarapauṇḍrau uttarapauṇḍrāḥ
Vocativeuttarapauṇḍra uttarapauṇḍrau uttarapauṇḍrāḥ
Accusativeuttarapauṇḍram uttarapauṇḍrau uttarapauṇḍrān
Instrumentaluttarapauṇḍreṇa uttarapauṇḍrābhyām uttarapauṇḍraiḥ
Dativeuttarapauṇḍrāya uttarapauṇḍrābhyām uttarapauṇḍrebhyaḥ
Ablativeuttarapauṇḍrāt uttarapauṇḍrābhyām uttarapauṇḍrebhyaḥ
Genitiveuttarapauṇḍrasya uttarapauṇḍrayoḥ uttarapauṇḍrāṇām
Locativeuttarapauṇḍre uttarapauṇḍrayoḥ uttarapauṇḍreṣu

Compound uttarapauṇḍra -

Adverb -uttarapauṇḍram -uttarapauṇḍrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria