Declension table of uttarapakṣin

Deva

NeuterSingularDualPlural
Nominativeuttarapakṣi uttarapakṣiṇī uttarapakṣīṇi
Vocativeuttarapakṣin uttarapakṣi uttarapakṣiṇī uttarapakṣīṇi
Accusativeuttarapakṣi uttarapakṣiṇī uttarapakṣīṇi
Instrumentaluttarapakṣiṇā uttarapakṣibhyām uttarapakṣibhiḥ
Dativeuttarapakṣiṇe uttarapakṣibhyām uttarapakṣibhyaḥ
Ablativeuttarapakṣiṇaḥ uttarapakṣibhyām uttarapakṣibhyaḥ
Genitiveuttarapakṣiṇaḥ uttarapakṣiṇoḥ uttarapakṣiṇām
Locativeuttarapakṣiṇi uttarapakṣiṇoḥ uttarapakṣiṣu

Compound uttarapakṣi -

Adverb -uttarapakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria