Declension table of uttarapakṣin

Deva

MasculineSingularDualPlural
Nominativeuttarapakṣī uttarapakṣiṇau uttarapakṣiṇaḥ
Vocativeuttarapakṣin uttarapakṣiṇau uttarapakṣiṇaḥ
Accusativeuttarapakṣiṇam uttarapakṣiṇau uttarapakṣiṇaḥ
Instrumentaluttarapakṣiṇā uttarapakṣibhyām uttarapakṣibhiḥ
Dativeuttarapakṣiṇe uttarapakṣibhyām uttarapakṣibhyaḥ
Ablativeuttarapakṣiṇaḥ uttarapakṣibhyām uttarapakṣibhyaḥ
Genitiveuttarapakṣiṇaḥ uttarapakṣiṇoḥ uttarapakṣiṇām
Locativeuttarapakṣiṇi uttarapakṣiṇoḥ uttarapakṣiṣu

Compound uttarapakṣi -

Adverb -uttarapakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria