Declension table of uttarapakṣa

Deva

MasculineSingularDualPlural
Nominativeuttarapakṣaḥ uttarapakṣau uttarapakṣāḥ
Vocativeuttarapakṣa uttarapakṣau uttarapakṣāḥ
Accusativeuttarapakṣam uttarapakṣau uttarapakṣān
Instrumentaluttarapakṣeṇa uttarapakṣābhyām uttarapakṣaiḥ uttarapakṣebhiḥ
Dativeuttarapakṣāya uttarapakṣābhyām uttarapakṣebhyaḥ
Ablativeuttarapakṣāt uttarapakṣābhyām uttarapakṣebhyaḥ
Genitiveuttarapakṣasya uttarapakṣayoḥ uttarapakṣāṇām
Locativeuttarapakṣe uttarapakṣayoḥ uttarapakṣeṣu

Compound uttarapakṣa -

Adverb -uttarapakṣam -uttarapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria