Declension table of uttarapadalopa

Deva

MasculineSingularDualPlural
Nominativeuttarapadalopaḥ uttarapadalopau uttarapadalopāḥ
Vocativeuttarapadalopa uttarapadalopau uttarapadalopāḥ
Accusativeuttarapadalopam uttarapadalopau uttarapadalopān
Instrumentaluttarapadalopena uttarapadalopābhyām uttarapadalopaiḥ uttarapadalopebhiḥ
Dativeuttarapadalopāya uttarapadalopābhyām uttarapadalopebhyaḥ
Ablativeuttarapadalopāt uttarapadalopābhyām uttarapadalopebhyaḥ
Genitiveuttarapadalopasya uttarapadalopayoḥ uttarapadalopānām
Locativeuttarapadalope uttarapadalopayoḥ uttarapadalopeṣu

Compound uttarapadalopa -

Adverb -uttarapadalopam -uttarapadalopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria