Declension table of uttarapada

Deva

NeuterSingularDualPlural
Nominativeuttarapadam uttarapade uttarapadāni
Vocativeuttarapada uttarapade uttarapadāni
Accusativeuttarapadam uttarapade uttarapadāni
Instrumentaluttarapadena uttarapadābhyām uttarapadaiḥ
Dativeuttarapadāya uttarapadābhyām uttarapadebhyaḥ
Ablativeuttarapadāt uttarapadābhyām uttarapadebhyaḥ
Genitiveuttarapadasya uttarapadayoḥ uttarapadānām
Locativeuttarapade uttarapadayoḥ uttarapadeṣu

Compound uttarapada -

Adverb -uttarapadam -uttarapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria