Declension table of ?uttaramati

Deva

MasculineSingularDualPlural
Nominativeuttaramatiḥ uttaramatī uttaramatayaḥ
Vocativeuttaramate uttaramatī uttaramatayaḥ
Accusativeuttaramatim uttaramatī uttaramatīn
Instrumentaluttaramatinā uttaramatibhyām uttaramatibhiḥ
Dativeuttaramataye uttaramatibhyām uttaramatibhyaḥ
Ablativeuttaramateḥ uttaramatibhyām uttaramatibhyaḥ
Genitiveuttaramateḥ uttaramatyoḥ uttaramatīnām
Locativeuttaramatau uttaramatyoḥ uttaramatiṣu

Compound uttaramati -

Adverb -uttaramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria