सुबन्तावली ?उत्तरमति

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरमतिः उत्तरमती उत्तरमतयः
सम्बोधनम्उत्तरमते उत्तरमती उत्तरमतयः
द्वितीयाउत्तरमतिम् उत्तरमती उत्तरमतीन्
तृतीयाउत्तरमतिना उत्तरमतिभ्याम् उत्तरमतिभिः
चतुर्थीउत्तरमतये उत्तरमतिभ्याम् उत्तरमतिभ्यः
पञ्चमीउत्तरमतेः उत्तरमतिभ्याम् उत्तरमतिभ्यः
षष्ठीउत्तरमतेः उत्तरमत्योः उत्तरमतीनाम्
सप्तमीउत्तरमतौ उत्तरमत्योः उत्तरमतिषु

समास उत्तरमति

अव्यय ॰उत्तरमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria