Declension table of uttaraloma

Deva

MasculineSingularDualPlural
Nominativeuttaralomaḥ uttaralomau uttaralomāḥ
Vocativeuttaraloma uttaralomau uttaralomāḥ
Accusativeuttaralomam uttaralomau uttaralomān
Instrumentaluttaralomena uttaralomābhyām uttaralomaiḥ uttaralomebhiḥ
Dativeuttaralomāya uttaralomābhyām uttaralomebhyaḥ
Ablativeuttaralomāt uttaralomābhyām uttaralomebhyaḥ
Genitiveuttaralomasya uttaralomayoḥ uttaralomānām
Locativeuttaralome uttaralomayoḥ uttaralomeṣu

Compound uttaraloma -

Adverb -uttaralomam -uttaralomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria