Declension table of ?uttaralakṣman

Deva

MasculineSingularDualPlural
Nominativeuttaralakṣmā uttaralakṣmāṇau uttaralakṣmāṇaḥ
Vocativeuttaralakṣman uttaralakṣmāṇau uttaralakṣmāṇaḥ
Accusativeuttaralakṣmāṇam uttaralakṣmāṇau uttaralakṣmaṇaḥ
Instrumentaluttaralakṣmaṇā uttaralakṣmabhyām uttaralakṣmabhiḥ
Dativeuttaralakṣmaṇe uttaralakṣmabhyām uttaralakṣmabhyaḥ
Ablativeuttaralakṣmaṇaḥ uttaralakṣmabhyām uttaralakṣmabhyaḥ
Genitiveuttaralakṣmaṇaḥ uttaralakṣmaṇoḥ uttaralakṣmaṇām
Locativeuttaralakṣmaṇi uttaralakṣmaṇoḥ uttaralakṣmasu

Compound uttaralakṣma -

Adverb -uttaralakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria