सुबन्तावली ?उत्तरलक्ष्मन्

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरलक्ष्मा उत्तरलक्ष्माणौ उत्तरलक्ष्माणः
सम्बोधनम्उत्तरलक्ष्मन् उत्तरलक्ष्माणौ उत्तरलक्ष्माणः
द्वितीयाउत्तरलक्ष्माणम् उत्तरलक्ष्माणौ उत्तरलक्ष्मणः
तृतीयाउत्तरलक्ष्मणा उत्तरलक्ष्मभ्याम् उत्तरलक्ष्मभिः
चतुर्थीउत्तरलक्ष्मणे उत्तरलक्ष्मभ्याम् उत्तरलक्ष्मभ्यः
पञ्चमीउत्तरलक्ष्मणः उत्तरलक्ष्मभ्याम् उत्तरलक्ष्मभ्यः
षष्ठीउत्तरलक्ष्मणः उत्तरलक्ष्मणोः उत्तरलक्ष्मणाम्
सप्तमीउत्तरलक्ष्मणि उत्तरलक्ष्मणोः उत्तरलक्ष्मसु

समास उत्तरलक्ष्म

अव्यय ॰उत्तरलक्ष्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria