सुबन्तावली ?उत्तरलक्षण

Roma

पुमान्एकद्विबहु
प्रथमाउत्तरलक्षणः उत्तरलक्षणौ उत्तरलक्षणाः
सम्बोधनम्उत्तरलक्षण उत्तरलक्षणौ उत्तरलक्षणाः
द्वितीयाउत्तरलक्षणम् उत्तरलक्षणौ उत्तरलक्षणान्
तृतीयाउत्तरलक्षणेन उत्तरलक्षणाभ्याम् उत्तरलक्षणैः उत्तरलक्षणेभिः
चतुर्थीउत्तरलक्षणाय उत्तरलक्षणाभ्याम् उत्तरलक्षणेभ्यः
पञ्चमीउत्तरलक्षणात् उत्तरलक्षणाभ्याम् उत्तरलक्षणेभ्यः
षष्ठीउत्तरलक्षणस्य उत्तरलक्षणयोः उत्तरलक्षणानाम्
सप्तमीउत्तरलक्षणे उत्तरलक्षणयोः उत्तरलक्षणेषु

समास उत्तरलक्षण

अव्यय ॰उत्तरलक्षणम् ॰उत्तरलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria