Declension table of ?uttaralakṣaṇa

Deva

MasculineSingularDualPlural
Nominativeuttaralakṣaṇaḥ uttaralakṣaṇau uttaralakṣaṇāḥ
Vocativeuttaralakṣaṇa uttaralakṣaṇau uttaralakṣaṇāḥ
Accusativeuttaralakṣaṇam uttaralakṣaṇau uttaralakṣaṇān
Instrumentaluttaralakṣaṇena uttaralakṣaṇābhyām uttaralakṣaṇaiḥ uttaralakṣaṇebhiḥ
Dativeuttaralakṣaṇāya uttaralakṣaṇābhyām uttaralakṣaṇebhyaḥ
Ablativeuttaralakṣaṇāt uttaralakṣaṇābhyām uttaralakṣaṇebhyaḥ
Genitiveuttaralakṣaṇasya uttaralakṣaṇayoḥ uttaralakṣaṇānām
Locativeuttaralakṣaṇe uttaralakṣaṇayoḥ uttaralakṣaṇeṣu

Compound uttaralakṣaṇa -

Adverb -uttaralakṣaṇam -uttaralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria