Declension table of ?uttarakośalā

Deva

FeminineSingularDualPlural
Nominativeuttarakośalā uttarakośale uttarakośalāḥ
Vocativeuttarakośale uttarakośale uttarakośalāḥ
Accusativeuttarakośalām uttarakośale uttarakośalāḥ
Instrumentaluttarakośalayā uttarakośalābhyām uttarakośalābhiḥ
Dativeuttarakośalāyai uttarakośalābhyām uttarakośalābhyaḥ
Ablativeuttarakośalāyāḥ uttarakośalābhyām uttarakośalābhyaḥ
Genitiveuttarakośalāyāḥ uttarakośalayoḥ uttarakośalānām
Locativeuttarakośalāyām uttarakośalayoḥ uttarakośalāsu

Adverb -uttarakośalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria