सुबन्तावली ?उत्तरकोशला

Roma

स्त्रीएकद्विबहु
प्रथमाउत्तरकोशला उत्तरकोशले उत्तरकोशलाः
सम्बोधनम्उत्तरकोशले उत्तरकोशले उत्तरकोशलाः
द्वितीयाउत्तरकोशलाम् उत्तरकोशले उत्तरकोशलाः
तृतीयाउत्तरकोशलया उत्तरकोशलाभ्याम् उत्तरकोशलाभिः
चतुर्थीउत्तरकोशलायै उत्तरकोशलाभ्याम् उत्तरकोशलाभ्यः
पञ्चमीउत्तरकोशलायाः उत्तरकोशलाभ्याम् उत्तरकोशलाभ्यः
षष्ठीउत्तरकोशलायाः उत्तरकोशलयोः उत्तरकोशलानाम्
सप्तमीउत्तरकोशलायाम् उत्तरकोशलयोः उत्तरकोशलासु

अव्यय ॰उत्तरकोशलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria