Declension table of ?uttarakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativeuttarakhaṇḍanam uttarakhaṇḍane uttarakhaṇḍanāni
Vocativeuttarakhaṇḍana uttarakhaṇḍane uttarakhaṇḍanāni
Accusativeuttarakhaṇḍanam uttarakhaṇḍane uttarakhaṇḍanāni
Instrumentaluttarakhaṇḍanena uttarakhaṇḍanābhyām uttarakhaṇḍanaiḥ
Dativeuttarakhaṇḍanāya uttarakhaṇḍanābhyām uttarakhaṇḍanebhyaḥ
Ablativeuttarakhaṇḍanāt uttarakhaṇḍanābhyām uttarakhaṇḍanebhyaḥ
Genitiveuttarakhaṇḍanasya uttarakhaṇḍanayoḥ uttarakhaṇḍanānām
Locativeuttarakhaṇḍane uttarakhaṇḍanayoḥ uttarakhaṇḍaneṣu

Compound uttarakhaṇḍana -

Adverb -uttarakhaṇḍanam -uttarakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria