सुबन्तावली ?उत्तरखण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्तरखण्डनम् उत्तरखण्डने उत्तरखण्डनानि
सम्बोधनम्उत्तरखण्डन उत्तरखण्डने उत्तरखण्डनानि
द्वितीयाउत्तरखण्डनम् उत्तरखण्डने उत्तरखण्डनानि
तृतीयाउत्तरखण्डनेन उत्तरखण्डनाभ्याम् उत्तरखण्डनैः
चतुर्थीउत्तरखण्डनाय उत्तरखण्डनाभ्याम् उत्तरखण्डनेभ्यः
पञ्चमीउत्तरखण्डनात् उत्तरखण्डनाभ्याम् उत्तरखण्डनेभ्यः
षष्ठीउत्तरखण्डनस्य उत्तरखण्डनयोः उत्तरखण्डनानाम्
सप्तमीउत्तरखण्डने उत्तरखण्डनयोः उत्तरखण्डनेषु

समास उत्तरखण्डन

अव्यय ॰उत्तरखण्डनम् ॰उत्तरखण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria