Declension table of uttarakāśi

Deva

FeminineSingularDualPlural
Nominativeuttarakāśiḥ uttarakāśī uttarakāśayaḥ
Vocativeuttarakāśe uttarakāśī uttarakāśayaḥ
Accusativeuttarakāśim uttarakāśī uttarakāśīḥ
Instrumentaluttarakāśyā uttarakāśibhyām uttarakāśibhiḥ
Dativeuttarakāśyai uttarakāśaye uttarakāśibhyām uttarakāśibhyaḥ
Ablativeuttarakāśyāḥ uttarakāśeḥ uttarakāśibhyām uttarakāśibhyaḥ
Genitiveuttarakāśyāḥ uttarakāśeḥ uttarakāśyoḥ uttarakāśīnām
Locativeuttarakāśyām uttarakāśau uttarakāśyoḥ uttarakāśiṣu

Compound uttarakāśi -

Adverb -uttarakāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria