Declension table of uttarakāla

Deva

NeuterSingularDualPlural
Nominativeuttarakālam uttarakāle uttarakālāni
Vocativeuttarakāla uttarakāle uttarakālāni
Accusativeuttarakālam uttarakāle uttarakālāni
Instrumentaluttarakālena uttarakālābhyām uttarakālaiḥ
Dativeuttarakālāya uttarakālābhyām uttarakālebhyaḥ
Ablativeuttarakālāt uttarakālābhyām uttarakālebhyaḥ
Genitiveuttarakālasya uttarakālayoḥ uttarakālānām
Locativeuttarakāle uttarakālayoḥ uttarakāleṣu

Compound uttarakāla -

Adverb -uttarakālam -uttarakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria