Declension table of uttarakāla

Deva

MasculineSingularDualPlural
Nominativeuttarakālaḥ uttarakālau uttarakālāḥ
Vocativeuttarakāla uttarakālau uttarakālāḥ
Accusativeuttarakālam uttarakālau uttarakālān
Instrumentaluttarakālena uttarakālābhyām uttarakālaiḥ uttarakālebhiḥ
Dativeuttarakālāya uttarakālābhyām uttarakālebhyaḥ
Ablativeuttarakālāt uttarakālābhyām uttarakālebhyaḥ
Genitiveuttarakālasya uttarakālayoḥ uttarakālānām
Locativeuttarakāle uttarakālayoḥ uttarakāleṣu

Compound uttarakāla -

Adverb -uttarakālam -uttarakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria