Declension table of ?uttaraghṛtā

Deva

FeminineSingularDualPlural
Nominativeuttaraghṛtā uttaraghṛte uttaraghṛtāḥ
Vocativeuttaraghṛte uttaraghṛte uttaraghṛtāḥ
Accusativeuttaraghṛtām uttaraghṛte uttaraghṛtāḥ
Instrumentaluttaraghṛtayā uttaraghṛtābhyām uttaraghṛtābhiḥ
Dativeuttaraghṛtāyai uttaraghṛtābhyām uttaraghṛtābhyaḥ
Ablativeuttaraghṛtāyāḥ uttaraghṛtābhyām uttaraghṛtābhyaḥ
Genitiveuttaraghṛtāyāḥ uttaraghṛtayoḥ uttaraghṛtānām
Locativeuttaraghṛtāyām uttaraghṛtayoḥ uttaraghṛtāsu

Adverb -uttaraghṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria