सुबन्तावली ?उत्तरघृता

Roma

स्त्रीएकद्विबहु
प्रथमाउत्तरघृता उत्तरघृते उत्तरघृताः
सम्बोधनम्उत्तरघृते उत्तरघृते उत्तरघृताः
द्वितीयाउत्तरघृताम् उत्तरघृते उत्तरघृताः
तृतीयाउत्तरघृतया उत्तरघृताभ्याम् उत्तरघृताभिः
चतुर्थीउत्तरघृतायै उत्तरघृताभ्याम् उत्तरघृताभ्यः
पञ्चमीउत्तरघृतायाः उत्तरघृताभ्याम् उत्तरघृताभ्यः
षष्ठीउत्तरघृतायाः उत्तरघृतयोः उत्तरघृतानाम्
सप्तमीउत्तरघृतायाम् उत्तरघृतयोः उत्तरघृतासु

अव्यय ॰उत्तरघृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria