Declension table of uttaradāyaka

Deva

NeuterSingularDualPlural
Nominativeuttaradāyakam uttaradāyake uttaradāyakāni
Vocativeuttaradāyaka uttaradāyake uttaradāyakāni
Accusativeuttaradāyakam uttaradāyake uttaradāyakāni
Instrumentaluttaradāyakena uttaradāyakābhyām uttaradāyakaiḥ
Dativeuttaradāyakāya uttaradāyakābhyām uttaradāyakebhyaḥ
Ablativeuttaradāyakāt uttaradāyakābhyām uttaradāyakebhyaḥ
Genitiveuttaradāyakasya uttaradāyakayoḥ uttaradāyakānām
Locativeuttaradāyake uttaradāyakayoḥ uttaradāyakeṣu

Compound uttaradāyaka -

Adverb -uttaradāyakam -uttaradāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria