Declension table of uttaradāyaka

Deva

MasculineSingularDualPlural
Nominativeuttaradāyakaḥ uttaradāyakau uttaradāyakāḥ
Vocativeuttaradāyaka uttaradāyakau uttaradāyakāḥ
Accusativeuttaradāyakam uttaradāyakau uttaradāyakān
Instrumentaluttaradāyakena uttaradāyakābhyām uttaradāyakaiḥ uttaradāyakebhiḥ
Dativeuttaradāyakāya uttaradāyakābhyām uttaradāyakebhyaḥ
Ablativeuttaradāyakāt uttaradāyakābhyām uttaradāyakebhyaḥ
Genitiveuttaradāyakasya uttaradāyakayoḥ uttaradāyakānām
Locativeuttaradāyake uttaradāyakayoḥ uttaradāyakeṣu

Compound uttaradāyaka -

Adverb -uttaradāyakam -uttaradāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria