Declension table of uttarabhādrapadā

Deva

FeminineSingularDualPlural
Nominativeuttarabhādrapadā uttarabhādrapade uttarabhādrapadāḥ
Vocativeuttarabhādrapade uttarabhādrapade uttarabhādrapadāḥ
Accusativeuttarabhādrapadām uttarabhādrapade uttarabhādrapadāḥ
Instrumentaluttarabhādrapadayā uttarabhādrapadābhyām uttarabhādrapadābhiḥ
Dativeuttarabhādrapadāyai uttarabhādrapadābhyām uttarabhādrapadābhyaḥ
Ablativeuttarabhādrapadāyāḥ uttarabhādrapadābhyām uttarabhādrapadābhyaḥ
Genitiveuttarabhādrapadāyāḥ uttarabhādrapadayoḥ uttarabhādrapadānām
Locativeuttarabhādrapadāyām uttarabhādrapadayoḥ uttarabhādrapadāsu

Adverb -uttarabhādrapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria