Declension table of uttarāyaṇa

Deva

NeuterSingularDualPlural
Nominativeuttarāyaṇam uttarāyaṇe uttarāyaṇāni
Vocativeuttarāyaṇa uttarāyaṇe uttarāyaṇāni
Accusativeuttarāyaṇam uttarāyaṇe uttarāyaṇāni
Instrumentaluttarāyaṇena uttarāyaṇābhyām uttarāyaṇaiḥ
Dativeuttarāyaṇāya uttarāyaṇābhyām uttarāyaṇebhyaḥ
Ablativeuttarāyaṇāt uttarāyaṇābhyām uttarāyaṇebhyaḥ
Genitiveuttarāyaṇasya uttarāyaṇayoḥ uttarāyaṇānām
Locativeuttarāyaṇe uttarāyaṇayoḥ uttarāyaṇeṣu

Compound uttarāyaṇa -

Adverb -uttarāyaṇam -uttarāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria