Declension table of uttarārtha

Deva

MasculineSingularDualPlural
Nominativeuttarārthaḥ uttarārthau uttarārthāḥ
Vocativeuttarārtha uttarārthau uttarārthāḥ
Accusativeuttarārtham uttarārthau uttarārthān
Instrumentaluttarārthena uttarārthābhyām uttarārthaiḥ uttarārthebhiḥ
Dativeuttarārthāya uttarārthābhyām uttarārthebhyaḥ
Ablativeuttarārthāt uttarārthābhyām uttarārthebhyaḥ
Genitiveuttarārthasya uttarārthayoḥ uttarārthānām
Locativeuttarārthe uttarārthayoḥ uttarārtheṣu

Compound uttarārtha -

Adverb -uttarārtham -uttarārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria