Declension table of uttarārdhya

Deva

MasculineSingularDualPlural
Nominativeuttarārdhyaḥ uttarārdhyau uttarārdhyāḥ
Vocativeuttarārdhya uttarārdhyau uttarārdhyāḥ
Accusativeuttarārdhyam uttarārdhyau uttarārdhyān
Instrumentaluttarārdhyena uttarārdhyābhyām uttarārdhyaiḥ uttarārdhyebhiḥ
Dativeuttarārdhyāya uttarārdhyābhyām uttarārdhyebhyaḥ
Ablativeuttarārdhyāt uttarārdhyābhyām uttarārdhyebhyaḥ
Genitiveuttarārdhyasya uttarārdhyayoḥ uttarārdhyānām
Locativeuttarārdhye uttarārdhyayoḥ uttarārdhyeṣu

Compound uttarārdhya -

Adverb -uttarārdhyam -uttarārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria