Declension table of uttarārdha

Deva

MasculineSingularDualPlural
Nominativeuttarārdhaḥ uttarārdhau uttarārdhāḥ
Vocativeuttarārdha uttarārdhau uttarārdhāḥ
Accusativeuttarārdham uttarārdhau uttarārdhān
Instrumentaluttarārdhena uttarārdhābhyām uttarārdhaiḥ uttarārdhebhiḥ
Dativeuttarārdhāya uttarārdhābhyām uttarārdhebhyaḥ
Ablativeuttarārdhāt uttarārdhābhyām uttarārdhebhyaḥ
Genitiveuttarārdhasya uttarārdhayoḥ uttarārdhānām
Locativeuttarārdhe uttarārdhayoḥ uttarārdheṣu

Compound uttarārdha -

Adverb -uttarārdham -uttarārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria