Declension table of uttarāraṇi

Deva

FeminineSingularDualPlural
Nominativeuttarāraṇiḥ uttarāraṇī uttarāraṇayaḥ
Vocativeuttarāraṇe uttarāraṇī uttarāraṇayaḥ
Accusativeuttarāraṇim uttarāraṇī uttarāraṇīḥ
Instrumentaluttarāraṇyā uttarāraṇibhyām uttarāraṇibhiḥ
Dativeuttarāraṇyai uttarāraṇaye uttarāraṇibhyām uttarāraṇibhyaḥ
Ablativeuttarāraṇyāḥ uttarāraṇeḥ uttarāraṇibhyām uttarāraṇibhyaḥ
Genitiveuttarāraṇyāḥ uttarāraṇeḥ uttarāraṇyoḥ uttarāraṇīnām
Locativeuttarāraṇyām uttarāraṇau uttarāraṇyoḥ uttarāraṇiṣu

Compound uttarāraṇi -

Adverb -uttarāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria