Declension table of uttarāpatha

Deva

NeuterSingularDualPlural
Nominativeuttarāpatham uttarāpathe uttarāpathāni
Vocativeuttarāpatha uttarāpathe uttarāpathāni
Accusativeuttarāpatham uttarāpathe uttarāpathāni
Instrumentaluttarāpathena uttarāpathābhyām uttarāpathaiḥ
Dativeuttarāpathāya uttarāpathābhyām uttarāpathebhyaḥ
Ablativeuttarāpathāt uttarāpathābhyām uttarāpathebhyaḥ
Genitiveuttarāpathasya uttarāpathayoḥ uttarāpathānām
Locativeuttarāpathe uttarāpathayoḥ uttarāpatheṣu

Compound uttarāpatha -

Adverb -uttarāpatham -uttarāpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria