Declension table of uttarākhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeuttarākhaṇḍaḥ uttarākhaṇḍau uttarākhaṇḍāḥ
Vocativeuttarākhaṇḍa uttarākhaṇḍau uttarākhaṇḍāḥ
Accusativeuttarākhaṇḍam uttarākhaṇḍau uttarākhaṇḍān
Instrumentaluttarākhaṇḍena uttarākhaṇḍābhyām uttarākhaṇḍaiḥ uttarākhaṇḍebhiḥ
Dativeuttarākhaṇḍāya uttarākhaṇḍābhyām uttarākhaṇḍebhyaḥ
Ablativeuttarākhaṇḍāt uttarākhaṇḍābhyām uttarākhaṇḍebhyaḥ
Genitiveuttarākhaṇḍasya uttarākhaṇḍayoḥ uttarākhaṇḍānām
Locativeuttarākhaṇḍe uttarākhaṇḍayoḥ uttarākhaṇḍeṣu

Compound uttarākhaṇḍa -

Adverb -uttarākhaṇḍam -uttarākhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria