Declension table of uttarādhyayana

Deva

NeuterSingularDualPlural
Nominativeuttarādhyayanam uttarādhyayane uttarādhyayanāni
Vocativeuttarādhyayana uttarādhyayane uttarādhyayanāni
Accusativeuttarādhyayanam uttarādhyayane uttarādhyayanāni
Instrumentaluttarādhyayanena uttarādhyayanābhyām uttarādhyayanaiḥ
Dativeuttarādhyayanāya uttarādhyayanābhyām uttarādhyayanebhyaḥ
Ablativeuttarādhyayanāt uttarādhyayanābhyām uttarādhyayanebhyaḥ
Genitiveuttarādhyayanasya uttarādhyayanayoḥ uttarādhyayanānām
Locativeuttarādhyayane uttarādhyayanayoḥ uttarādhyayaneṣu

Compound uttarādhyayana -

Adverb -uttarādhyayanam -uttarādhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria