Declension table of ?uttarābhimukha

Deva

MasculineSingularDualPlural
Nominativeuttarābhimukhaḥ uttarābhimukhau uttarābhimukhāḥ
Vocativeuttarābhimukha uttarābhimukhau uttarābhimukhāḥ
Accusativeuttarābhimukham uttarābhimukhau uttarābhimukhān
Instrumentaluttarābhimukheṇa uttarābhimukhābhyām uttarābhimukhaiḥ uttarābhimukhebhiḥ
Dativeuttarābhimukhāya uttarābhimukhābhyām uttarābhimukhebhyaḥ
Ablativeuttarābhimukhāt uttarābhimukhābhyām uttarābhimukhebhyaḥ
Genitiveuttarābhimukhasya uttarābhimukhayoḥ uttarābhimukhāṇām
Locativeuttarābhimukhe uttarābhimukhayoḥ uttarābhimukheṣu

Compound uttarābhimukha -

Adverb -uttarābhimukham -uttarābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria